Chandra Yoga Adhyāyaḥ

अथ चन्द्रयोगाध्यायः॥  atha candrayogādhyāyaḥ || 37||
Adi Shankara: Chandra is Brahmana Raja, the Lord of all Brahmin

सहस्ररश्मितचन्द्रे कण्टकादिगते क्रमात्‌।
धनधीनैपुणादीनि न्यूनमध्योत्तमानि हि॥ १॥
sahasraraśmitacandre kaṇṭakādigate kramāt |
dhanadhīnaipuṇādīni nyūnamadhyottamāni hi || 1||

स्वांशे वा स्वाधिमित्रांशे स्थितश्च दिवसे शशी।
गुरुणा दृश्यते तत्र जातो धनसुखान्वितः॥ २॥
svāṁśe vā svādhimitrāṁśe sthitaśca divase śaśī |
guruṇā dṛśyate tatra jāto dhanasukhānvitaḥ || 2||

स्वांशे वा स्वाधिमित्रांशे स्थितश्च शशभृन्निशि।
शुक्रेण दृश्यते तत्र जातो धनसुखान्वितः॥ ३॥
svāṁśe vā svādhimitrāṁśe sthitaśca śaśabhṛnniśi |
śukreṇa dṛśyate tatra jāto dhanasukhānvitaḥ || 3||

एतद्‌विपर्ययस्थे च शुक्रेज्यानवलोकिते।
जायतेऽल्पधनो बालो योगेऽस्मिन्निर्धनोऽथवा॥ ४॥
etadviparyayasthe ca śukrejyānavalokite |
jāyate’lpadhano bālo yoge’sminnirdhano’thavā || 4||

चन्द्राद्रन्ध्रारिकामस्थै सौम्यैः स्याधियोगकः।
तत्र राजा च मन्त्री च सेनाधीशश्च बलक्रमात्‌॥ ५॥
candrādrandhrārikāmasthai saumyaiḥ syādhiyogakaḥ |
tatra rājā ca mantrī ca senādhīśaśca balakramāt || 5||

चन्द्राद्‌ वृद्धिगतैः सर्वैः शुभैर्जातो महाधनी।
द्वाभ्यां मध्यधनो जात एकेनाऽल्पधनो भवेत्‌॥ ६॥
candrād vṛddhigataiḥ sarvaiḥ śubhairjāto mahādhanī |
dvābhyāṁ madhyadhano jāta ekenā’lpadhano bhavet || 6||

चन्द्रात्‌ स्वान्त्योभयस्थे हि ग्रहे सूर्यं बिना क्रमात्‌।
सुनफाख्तोऽनफाख्यश्च योगो दुरधराह्वयः॥ ७॥
candrāt svāntyobhayasthe hi grahe sūryaṁ binā kramāt |
sunaphākhto’naphākhyaśca yogo duradharāhvayaḥ || 7||

राजा वा राजतुल्यो वा धीधनख्यातिमाञ्जनः।
स्वभुजार्जितवित्तश्च सुनफायोगसम्भवः॥ ८॥
rājā vā rājatulyo vā dhīdhanakhyātimāñjanaḥ |
svabhujārjitavittaśca sunaphāyogasambhavaḥ || 8||

भूपोऽगदशरीरश्च शीलवान्‌ ख्यातकीर्तिमान्‌।
सुरूपश्चाऽनफाजातो सुखैः सर्वैः समन्वितः॥ ९॥
bhūpo’gadaśarīraśca śīlavān khyātakīrtimān |
surūpaścā’naphājāto sukhaiḥ sarvaiḥ samanvitaḥ || 9||

उत्पन्नसुखभुग्‌ दाता धनवाहनसंयुतः।
सद्‌भृत्यो जायते नूनं जनो दुरधराभवः॥ १०॥
utpannasukhabhug dātā dhanavāhanasaṁyutaḥ |
sadbhṛtyo jāyate nūnaṁ jano duradharābhavaḥ || 10||

चन्द्रादाद्यधनाऽन्त्यस्थो विना भानुं न चेद्‌ग्रहः।
कश्चित्‌ स्याद्वा विना चन्द्रं लग्नात्‌ केन्द्रगतोऽथ वा॥ ११॥
candrādādyadhanā’ntyastho vinā bhānuṁ na cedgrahaḥ |
kaścit syādvā vinā candraṁ lagnāt kendragato’tha vā || 11||

योगः केमद्रुमो नाम तत्र जातोऽतिगर्हितः।
बुद्धिविद्याविहीनश्च दरिद्रापत्तिसंयुतः॥ १२॥
yogaḥ kemadrumo nāma tatra jāto’tigarhitaḥ |
buddhividyāvihīnaśca daridrāpattisaṁyutaḥ || 12||

अन्ययोगफलं हन्ति चन्द्रयोगो विशेषतः।
स्वफलं प्रददातीति बुधो यत्नाद्‌ विचिन्तयेत्‌॥ १३॥
anyayogaphalaṁ hanti candrayogo viśeṣataḥ |
svaphalaṁ pradadātīti budho yatnād vicintayet || 13||